使役の他の時制へ移る

アオリスト

能動態・反射態

√budh (目覚める) ア語幹abūbudha-
◎能動態 ◎反射態
1人称 abūbudham abūbudhāva abūbudhāma 1人称 abūbudhe abūbudhāvahi abūbudhāmahi
2人称 abūbudhas abūbudhatam abūbudhata 2人称 abūbudhathās abūbudhethām abūbudhadhvam
3人称 abūbudhat abūbudhatām abūbudhan 3人称 abūbudhata abūbudhetām abūbudhanta
※重複アオリストを使う。
※語尾v-、m-の前のaがāになる大原則を忘れないこと。

受動態

◎受動態
1人称 abodh(ay)iṣi abodh(ay)iṣvahi abodh(ay)iṣmahi
2人称 abodh(ay)iṣṭhās abodh(ay)iṣāthām abodh(ay)idhvam
abodhayiḍhvam
3人称 abodhi abodh(ay)iṣātām abodh(ay)iṣata
※iṣアオリストを使う。使役標識ayは除いてもいい。
※単数3人称はa+語根+iという形になる(→受動態アオリスト)。