śru-(語根が母音で終わり、n→ṇとなるもの)

√śru (聞く) 現在語幹 強śṛṇo- 弱śṛṇu-
●直説法現在
◎能動態 ◎反射態
1人称 śṛṇomi śṛṇ(u)vas śṛṇ(u)mas 1人称 śṛṇve śṛṇ(u)vahe śṛṇ(u)mahe
2人称 śṛṇoṣi śṛṇuthas śṛṇutha 2人称 śṛṇuṣe śṛṇuāthe śṛṇudhve
3人称 śṛṇoti śṛṇutas śṛṇvanti 3人称 śṛṇute śṛṇvāte śṛṇvate
●直説法過去
◎能動態 ◎反射態
1人称 aśṛṇavam aśṛṇ(u)va aśṛṇ(u)ma 1人称 aśṛṇvi aśṛṇ(u)vahi aśṛṇ(u)mahi
2人称 aśṛṇos aśṛṇutam aśṛṇuta 2人称 aśṛṇuthās aśṛṇvāthām aśṛṇudhvam
3人称 aśṛṇot aśṛṇutām aśṛṇvan 3人称 aśṛṇuta aśṛṇvātām aśṛṇvata
●願望法
◎能動態 ◎反射態
1人称 śṛṇuyām śṛṇuyāva śṛṇuyāma 1人称 śṛṇvīya śṛṇvīvahi śṛṇvīmahi
2人称 śṛṇuyās śṛṇuyātam śṛṇuyāta 2人称 śṛṇvīthās śṛṇvīyāthām śṛṇvīdhvam
3人称 śṛṇuyāt śṛṇuyātām śṛṇuyur 3人称 śṛṇvīta śṛṇvīyātām śṛṇvīran
●命令法
◎能動態 ◎反射態
1人称 śṛṇavāni śṛṇavāva śṛṇavāma 1人称 śṛṇavai śṛṇavāvahai śṛṇavāmahai
2人称 śṛṇu śṛṇutam śṛṇuta 2人称 śṛṇuṣva śṛṇvāthām śṛṇudhvam
3人称 śṛṇotu śṛṇutām śṛṇvantu 3人称 śṛṇutām śṛṇvātām śṛṇvatām
●現在分詞
◎能動態śṛṇvat-(女śṛṇvatī-) ◎反射態śṛṇvāna-
※su-(→変化表)と基本的には全く同じ変化だが、 語根のr(ṛに変化している)の影響で、 強no、弱nuが強ṇo、弱ṇuとなるだけの違い。