語根が母音で終わるもの

√su (しぼる) 現在語幹 強suno- 弱sunu-
●直説法現在
◎能動態 ◎反射態
1人称 sunomi sun(u)vas sun(u)mas 1人称 sunve sun(u)vahe sun(u)mahe
2人称 sunoṣi sunuthas sunutha 2人称 sunuṣe sunuāthe sunudhve
3人称 sunoti sunutas sunvanti 3人称 sunute sunvāte sunvate
●直説法過去
◎能動態 ◎反射態
1人称 asunavam asun(u)va asun(u)ma 1人称 asunvi asun(u)vahi asun(u)mahi
2人称 asunos asunutam asunuta 2人称 asunuthās asunvāthām asunudhvam
3人称 asunot asunutām asunvan 3人称 asunuta asunvātām asunvata
●願望法
◎能動態 ◎反射態
1人称 sunuyām sunuyāva sunuyāma 1人称 sunvīya sunvīvahi sunvīmahi
2人称 sunuyās sunuyātam sunuyāta 2人称 sunvīthās sunvīyāthām sunvīdhvam
3人称 sunuyāt sunuyātām sunuyur 3人称 sunvīta sunvīyātām sunvīran
●命令法
◎能動態 ◎反射態
1人称 sunavāni sunavāva sunavāma 1人称 sunavai sunavāvahai sunavāmahai
2人称 sunu sunutam sunuta 2人称 sunuṣva sunvāthām sunudhvam
3人称 sunotu sunutām sunvantu 3人称 sunutām sunvātām sunvatām
●現在分詞
◎能動態sunvat-(女sunvatī-) ◎反射態sunvāna-
※現在語幹は、強no、弱nuを接続させて作る。
※母音で始まる語尾の前では、強nav、弱nvとなる。
※黄色部は強語形部分。
※語根が母音で終わる場合、 弱語形でm、vで始まる語尾を接続させるところでは、 nuのuを任意にはぶいてかまわない。
※語根が母音で終わる場合、能動態命令法単数2人称は語尾ナシ(青色部)。