hā-

√hā(能動態=捨てる、反射態=去る)
能動態 現在語幹
強jahā-
弱jahī-またはjahi-。
弱は母音で始まる語尾と願望法ではjah-
反射態 現在語幹
強jihi-
弱jihī-。母音で始まる語尾ではjih-
●直説法現在
◎能動態 ◎反射態
1人称 jahāmi jahīvas
jahivas
jahīmas
jahimas
1人称 jihe jihīvahe jihīmahe
2人称 jahāṣi jahīthas
jahithas
jahītha
jahitha
2人称 jihīṣe jihāthe jihīdhve
3人称 jahāti jahītas
jahitas
jahati 3人称 jihīte jihāte jihate
●直説法過去
◎能動態 ◎反射態
1人称 ajahāam ajahīva
ajahiva
ajahīma
ajahima
1人称 ajihi ajihīvahi ajihīmahi
2人称 ajahās ajahītam
ajahitam
ajahīta
ajahita
2人称 ajihīthās ajihāthām ajihīdhvam
3人称 ajahāt ajahītām
ajahitām
ajahur 3人称 ajihīta ajihātām ajihata
●願望法
◎能動態 ◎反射態
1人称 jahyām jahyāva jahyāma 1人称 jihīya jihīvahi jihīmahi
2人称 jahyās jahyātam jahyāta 2人称 jihīthās jihīyāthām jihīdhvam
3人称 jahyāt jahyātām jahyur 3人称 jihīta jihīyātām jihīran
●命令法
◎能動態 ◎反射態
1人称 jahāāni jahāāva jahāāma 1人称 jihai jihāvahai jihāmahai
2人称 jahīhi
jahihi
jahāhi
jahītam
jahitam
jahīta
jahita
2人称 jihīṣva jihāthām jihīdhvam
3人称 jahātu jahītām
jahitām
jahatu 3人称 jihītām jihātām jihatām
●現在分詞
◎能動態jahat-(女jahatī-) ◎反射態jihāna-
※反射態はmā-(→こちら)と同じ変化。
※能動態の各語幹は表上部に書いたとおり。
※能動態命令法単数2人称では例外的に強語幹使用もあり(黄色部)。