mā-

√mā (測る) 現在語幹 強mimā- 弱mimī-
●直説法現在
◎反射態
1人称 mime mimīvahe mimīmahe
2人称 mimīṣe mimāthe mimīdhve
3人称 mimīte mimāte mimate
●直説法過去
◎反射態
1人称 amimi amimīvahi amimīmahi
2人称 amimīthās amimāthām amimīdhvam
3人称 amimīta amimātām amimata
●願望法
◎反射態
1人称 mimīya mimīvahi mimīmahi
2人称 mimīthās mimīyāthām mimīdhvam
3人称 mimīta mimīyātām mimīran
●命令法
◎反射態
1人称 mimai mimāvahai mimāmahai
2人称 mimīṣva mimāthām mimīdhvam
3人称 mimītām mimātām mimatām
●現在分詞
◎反射態mimāna-
※āで終わる語根で、重複音節母音をiとし、 弱語形でāがīに変わるものの例。
※弱語形のīは母音で始まる語尾の前で消失する。 強語形のāも、反射態・強語形で母音で始まる語尾はすべてa, āで始まるので、 実質的に合体して消失。