-us

男性・女性 中性
dīrgāyus- [形](長寿の) ※活用表では末尾のgāyus-のみを記す
   
ghāyus ghāyuṣau ghāyūṣas ghāyus ghāyuṣī ghāyūṃsi
ghāyuṣam ghāyuṣau ghāyūṣas ghāyus ghāyuṣī ghāyūṃsi
ghāyuṣā ghāyurbhyām ghāyurbhis ghāyuṣā ghāyurbhyām ghāyurbhis
ghāyuṣe ghāyurbhyām ghāyurbhyas ghāyuṣe ghāyurbhyām ghāyurbhyas
ghāyuṣas ghāyurbhyām ghāyurbhyas ghāyuṣas ghāyurbhyām ghāyurbhyas
ghāyuṣas ghāyuṣos ghāyuṣām ghāyuṣas ghāyuṣos ghāyuṣām
ghāyuṣi ghāyuṣos ghāyuḥṣu
ghāyuṣṣu
ghāyuṣi ghāyuṣos ghāyuḥṣu
ghāyuṣṣu
ghāyus ghāyuṣau ghāyūṣas ghāyus ghāyuṣī ghāyūṃṣi
※ -sは母音語尾の前で必ずṣとなる(a, ā以外の母音が前にあるため)。
※ -sは無声子音語尾の前では絶対語尾形のḥとなる。
※ -sは有声子音語尾の前では-rに変化する。
※ 男性女性と中性とは、主対呼格のみ異なる。
※ 中性の複数主対呼格では語幹末尾が-ūṃsとなる。
※ -sでおわる語尾は絶対語尾規則により-ḥとなる。