| √bhid (裂く) 現在語幹 強bhinad- 弱bhind- | |||||||
| ●直説法現在 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 | 
| 1人称 | bhinadmi | bhindvas | bhindmas | 1人称 | bhinde | bhindvahe | bhindmahe | 
| 2人称 | bhinatsi | bhintthas | bhinttha | 2人称 | bhintse | bhindāthe | bhinddhve | 
| 3人称 | bhinatti | bhinttas | bhindanti | 3人称 | bhintte | bhindāte | bhindate | 
| ●直説法過去 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 | 
| 1人称 | abhinadam | abhindva | abhindma | 1人称 | abhindi | abhindvahi | abhindmahi | 
| 2人称 | abhinat abhinas  | 
    abhinttam | abhintta | 2人称 | abhintthās | abhindāthām | abhinddhvam | 
| 3人称 | abhinat | abhinttām | abhindan | 3人称 | abhintta | abhindātām | abhindata | 
| ●願望法 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 | 
| 1人称 | bhindyām | bhindyāva | bhindyāma | 1人称 | bhindīya | bhindīvahi | bhindīmahi | 
| 2人称 | bhindyās | bhindyātam | bhindyāta | 2人称 | bhindīthās | bhindīyāthām | bhindīdhvam | 
| 3人称 | bhindyāt | bhindyātām | bhindyur | 3人称 | bhindīta | bhindīyātām | bhindīran | 
| ●命令法 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 | 
| 1人称 | bhinadāni | bhinadāva | bhinadāma | 1人称 | bhinadai | bhinadāvahai | bhinadāmahai | 
| 2人称 | bhinddhi | bhinttam | bhintta | 2人称 | bhintsva | bhindāthām | bhinddhvam | 
| 3人称 | bhinattu | bhinttām | bhindantu | 3人称 | bhinttām | bhindātām | bhindatām | 
| ●現在分詞 | |||||||
| ◎能動態 | bhindat-(女bhindatī-) | ◎反射態 | bhindāna- | ||||