標準

√tud (打つ) 現在語幹 tuda-
●直説法現在
◎能動態 ◎反射態
1人称 tudāmi tudāvas tudāmas 1人称 tude tudāvahe tudāmahe
2人称 tudasi tudathas tudatha 2人称 tudase tudethe tudadhve
3人称 tudati tudatas tudanti 3人称 tudate tudete tudante
●直説法過去
◎能動態 ◎反射態
1人称 atudam atudāva atudāma 1人称 atude atudāvahi atudāmahi
2人称 atudas atudatam atudata 2人称 atudathās atudethām atudadhvam
3人称 atudat atudatām atudan 3人称 atudata atudetām atudanta
●願望法
◎能動態 ◎反射態
1人称 tudeyam tudeva tudema 1人称 tudeya tudevahi tudemahi
2人称 tudes tudetam tudeta 2人称 tudethās tudeyāthām tudedhvam
3人称 tudet tudetām tudeyur 3人称 tudeta tudeyātām tuderan
●命令法
◎能動態 ◎反射態
1人称 tudāni tudāva tudāma 1人称 tudai tudāvahai tudāmahai
2人称 tuda tudatam tudata 2人称 tudasva tudethām tudadhvam
3人称 tudatu tudatām tudantu 3人称 tudatām tudetām tudantām
●現在分詞
◎能動態tudat-(女tudantī-またはtudatī-) ◎反射態tudamāna-
※現在語幹は、語根にそのままaをつけて作る。
※黄色部は、m、vで始まる語尾の前でaがāとなっているところ。
※i(aと融合してeになる)、eで始まる語尾の前でaは消失する。