標準

√bhu(ある)の使役動詞(あらしめる) 現在語幹 bhāvaya-
●直説法現在
◎能動態 ◎反射態
1人称 bhāvayāmi bhāvayāvas bhāvayāmas 1人称 bhāvaye bhāvayāvahe bhāvayāmahe
2人称 bhāvayasi bhāvayathas bhāvayatha 2人称 bhāvayase bhāvayethe bhāvayadhve
3人称 bhāvayati bhāvayatas bhāvayanti 3人称 bhāvayate bhāvayete bhāvayante
●直説法過去
◎能動態 ◎反射態
1人称 abhāvayam abhāvayāva abhāvayāma 1人称 abhāvaye abhāvayāvahi abhāvayāmahi
2人称 abhāvayas abhāvayatam abhāvayata 2人称 abhāvayathās abhāvayethām abhāvayadhvam
3人称 abhāvayat abhāvayatām abhāvayan 3人称 abhāvayata abhāvayetām abhāvayanta
●願望法
◎能動態 ◎反射態
1人称 bhāvayeyam bhāvayeva bhāvayema 1人称 bhāvayeya bhāvayevahi bhāvayemahi
2人称 bhāvayes bhāvayetam bhāvayeta 2人称 bhāvayethās bhāvayeyāthām bhāvayedhvam
3人称 bhāvayet bhāvayetām bhāvayeyur 3人称 bhāvayeta bhāvayeyātām bhāvayeran
●命令法
◎能動態 ◎反射態
1人称 bhāvayāni bhāvayāva bhāvayāma 1人称 bhāvayai bhāvayāvahai bhāvayāmahai
2人称 bhāvaya bhāvayatam bhāvayata 2人称 bhāvayasva bhāvayethām bhāvayadhvam
3人称 bhāvayatu bhāvayatām bhāvayantu 3人称 bhāvayatām bhāvayetām bhāvayantām
●現在分詞
◎能動態bhāvayat-(女bhāvayantī-) ◎反射態bhāvayamāna-
※現在語幹の作り方は使役動詞の作り方に従う。
※黄色部は、m、vで始まる語尾の前でaがāとなっているところ。
※i(aと融合してeになる)、eで始まる語尾の前でaは消失する。