√bhu(ある)の使役動詞(あらしめる) 現在語幹 bhāvaya- | |||||||
●直説法現在 | |||||||
◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
1人称 | bhāvayāmi | bhāvayāvas | bhāvayāmas | 1人称 | bhāvaye | bhāvayāvahe | bhāvayāmahe |
2人称 | bhāvayasi | bhāvayathas | bhāvayatha | 2人称 | bhāvayase | bhāvayethe | bhāvayadhve |
3人称 | bhāvayati | bhāvayatas | bhāvayanti | 3人称 | bhāvayate | bhāvayete | bhāvayante |
●直説法過去 | |||||||
◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
1人称 | abhāvayam | abhāvayāva | abhāvayāma | 1人称 | abhāvaye | abhāvayāvahi | abhāvayāmahi |
2人称 | abhāvayas | abhāvayatam | abhāvayata | 2人称 | abhāvayathās | abhāvayethām | abhāvayadhvam |
3人称 | abhāvayat | abhāvayatām | abhāvayan | 3人称 | abhāvayata | abhāvayetām | abhāvayanta |
●願望法 | |||||||
◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
1人称 | bhāvayeyam | bhāvayeva | bhāvayema | 1人称 | bhāvayeya | bhāvayevahi | bhāvayemahi |
2人称 | bhāvayes | bhāvayetam | bhāvayeta | 2人称 | bhāvayethās | bhāvayeyāthām | bhāvayedhvam |
3人称 | bhāvayet | bhāvayetām | bhāvayeyur | 3人称 | bhāvayeta | bhāvayeyātām | bhāvayeran |
●命令法 | |||||||
◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
1人称 | bhāvayāni | bhāvayāva | bhāvayāma | 1人称 | bhāvayai | bhāvayāvahai | bhāvayāmahai |
2人称 | bhāvaya | bhāvayatam | bhāvayata | 2人称 | bhāvayasva | bhāvayethām | bhāvayadhvam |
3人称 | bhāvayatu | bhāvayatām | bhāvayantu | 3人称 | bhāvayatām | bhāvayetām | bhāvayantām |
●現在分詞 | |||||||
◎能動態 | bhāvayat-(女bhāvayantī-) | ◎反射態 | bhāvayamāna- |