| √bhū (ある) ア語幹bhū-/bhavi- | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 | 
| 1人称 | bhūyāsam | bhūyāsva | bhūyāsma | 1人称 | bhaviṣīya | bhaviṣīvahi | bhaviṣīmahi | 
| 2人称 | bhūyās | bhūyāstam | bhūyāsta | 2人称 | bhaviṣīṣṭhās | bhaviṣīyāsthām | bhaviṣīdhvam bhaviṣīḍhvam  | 
| 3人称 | bhūyāt | bhūyāstām | bhūyāsur | 3人称 | bhaviṣīṣṭa | bhaviṣīyāstām | bhaviṣīran |