mad-, asmad- (私)
mad-, asmad- (私) ( )内は附帯形
単
両
複
主
aham
āvām
vayam
対
mām(mā)
āvām(nau)
asmān(nas)
具
mayā
āvābhyām
asmābhis
為
mahyam(me)
āvābhyām(nau)
asmabhyam(nas)
従
mat
āvābhyām
asmat
属
mama(me)
āvayos(nau)
asmākam(nas)
処
mayi
āvayos
asmāsu
呼
※ -sでおわるものは絶対語尾規則により-ḥとなる。