般若心経・小本の全文

{. नमस् सर्वज्ञाय .}

{आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां} {चरमाणो व्यवलोकयति स्म ,} {पञ्च स्कन्धास् तांश् च स्वभाव-शून्यान् पश्यति स्म ,}
{इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ,} {रूपान् न पृथक् शून्यता शून्याताया न पृथग् रूपम् ,} {यद् रूपं सा शून्यता या शून्यता तद् रूपम् ,} {एवम् एव वेदाना-संज्ञा-संस्कार-विज्ञानानि ,}
{इह शारिप्त्र सर्व-धर्मः शून्यता-लक्षणा} {अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ,}
{तस्माच् चारिपुत्र शून्यतायां न रूपं} {न वेदना न संज्ञा न संस्कारा न विज्ञानं ,} {न चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनांसि} {न रूप-शब्द-गन्ध-रस-स्प्रष्टव्य-धर्माः} {न चक्षुर्-धातुर् यावन् न मनो-विज्ञान-धातुः ,} {न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो} {यावन् न जरामरणं न जरामरणक्षयो} {न दुःख-समुदय-निरोध-मार्गा न ज्ञानं न प्राप्तिः ,}
{तस्माद् अप्राप्तित्वाद् बोधिसत्त्वानां प्रज्ञापारमिताम् आश्रित्य} {विहरत्य् a-चित्तावरणः ,} {चित्तावरण-नास्तित्वाद् अत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ,} {त्र्यध्वव्यवस्थिताः सर्व-बुद्धाः प्रज्ञापारमिताम्} {आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ,} {तस्माज् ज्ञातव्यं प्रज्ञापारमिता-महामन्त्रो} {महाविद्यामन्त्रो /नुत्तरमन्त्रो /समसम-मन्त्रः सर्वदुःखप्रशमनः ,} {सत्यम् अमिथ्यत्वात् प्रज्ञापारमितायाम् उक्तो मन्त्रः} {तद् यथा ,}
{गते गते पारगते पार-संगते बोधि स्वाहा .}
{इति प्रज्ञापारमिता-हृदयं समाप्तम् .}