-R 行為者

daatR-[名男](与える男)
daatR-[名中](与えるもの)
daatrii-[名女](与える女)

●男性単数
主 daataa
対 daataaram
具 daatraa
為 daatre
従 daatur
属 daatur
処 daatari
呼 daatar

●男性両数
主 daataarau
対 daataarau
具 daatRbhyaam
為 daatRbhyaam
従 daatRbhyaam
属 daatros
処 daatros
呼 daataarau

●男性複数
主 daataaras
対 daatRRn
具 daatRbhis
為 daatRbhyas
従 daatRbhyas
属 daatRRn3aam
処 daatRSu
呼 daataaras

●中性単数
主 daatR
対 daatR
具 daatraa, daatRn3aa
為 daatre, daatRn3e
従 daatur, daatRn3as
属 daatur, daatRn3as
処 daatari, daatRn3i
呼 daatR, daatas

●中性両数
主 daatRn3ii
対 daatRn3ii
具 daatRbhyaam
為 daatRbhyaam
従 daatRbhyaam
属 daatros, daatRn3os
処 daatros, daatRn3os
呼 daatRn3ii

●中性複数
主 daatRRn3ii
対 daatRRn3ii
具 daatRbhis
為 daatRbhyas
従 daatRbhyas
属 daatRRn3aam
処 daatRSu
呼 daatRRn3ii

●女性単数
主 daatrii
対 daatriim
具 daatryaa
為 daatryai
従 daatryaas
属 daatryaas
処 daatryaam
呼 daatri

●女性両数
主 daatryau
対 daatryau
具 daatriibhyaam
為 daatriibhyaam
従 daatriibhyaam
属 daatryos
処 daatryos
呼 daatryau

●女性複数
主 daatryas
対 daatriis
具 daatriibhis
為 daatriibhyas
従 daatriibhyas
属 daatriiNaam
処 daatriiSu
呼 daatryas

-R 他の母音
名詞 形容詞
変化表目次
サンスクリットHOME
HOME