-an

raajan-[名男]王
強 raajaan-
中 raaja(n)-
弱 raajJ-
※女性名詞は原則としてないが、siiman-(境界)は例外的にこの変化。,
naaman-[名中]名前
強 naamaan-
中 naama(n)-
弱 naamn-

●男性・女性単数
主 raajaa
対 raajaanam
具 raajJaa
為 raajJe
従 raajJas
属 raajJas
処 raajJi, raajani
呼 raajan

●男性・女性両数
主 raajaanau
対 raajaanau
具 raajabhyaam
為 raajabhyaam
従 raajabhyaam
属 raajJos
処 raajJos
呼 raajaanau

●男性・女性複数
主 raajaanas
対 raajJas
具 raajabhis
為 raajabhyas
従 raajabhyas
属 raajJaam
処 raajasu
呼 raajaanas

●中性単数
主 naama
対 naama
具 naamnaa
為 naamne
従 naamnas
属 naamnas
処 naamni
呼 naama

●中性両数
主 naamnii, naamanii
対 naamnii, naamanii
具 naamabhyaam
為 naamabhyaam
従 naamabhyaam
属 naamnos
処 naamnos
呼 naamnii, naamanii

●中性複数
主 naamaani
対 naamaani
具 naamabhis
為 naamabhyas
従 naamabhyas
属 naamnaam
処 naamasu
呼 naamaani

※raajan-の弱語幹rajJ-のJはjの影響にすぎず、たとえばpiivan-なら
piivn-である。
※piivan-(太った)は男性単数主格でpiivaanともなる。

-n
名詞 形容詞
変化表目次
サンスクリットHOME
HOME