-i 形容詞(n→N)

bhuuri- (清純な)

●男性単数
主 bhuuris
対 bhuurim
具 bhuuriNaa
為 bhuuraye
従 bhuures
属 bhuures
処 bhuurau
呼 bhuure

●男性両数
主 bhuurii
対 bhuurii
具 bhuuribhyaam
為 bhuuribhyaam
従 bhuuribhyaam
属 bhuuryos
処 bhuuryos
呼 bhuurii

●男性複数
主 bhuurayas
対 bhuuriin
具 bhuuribhis
為 bhuuribhyas
従 bhuuribhyas
属 bhuuriiNaam
処 bhuuriSu
呼 bhuurayas

●中性単数
主 bhuuri
対 bhuuri
具 bhuuriNaa
為 bhuuriNe, bhuuraye
従 bhuuriNas, bhuures
属 bhuuriNas, bhuures
処 bhuuriNi, bhuurau
呼 bhuure

●中性両数
主 bhuuriNii
対 bhuuriNii
具 bhuuribhyaam
為 bhuuribhyaam
従 bhuuribhyaam
属 bhuuriNos, bhuuryos
処 bhuuriNos, bhuuryos
呼 bhuuriNii

●中性複数
主 bhuuriiNi
対 bhuuriiNi
具 bhuuribhis
為 bhuuribhyas
従 bhuuribhyas
属 bhuuriiNaam
処 bhuuriSu
呼 bhuuriiNi

●女性単数
主 bhuuris
対 bhuurim
具 bhuuryaa
為 bhuuraye, bhuuryai
従 bhuures, bhuuryaas
属 bhuures, bhuuryaas
処 bhuurau, bhuuryaam
呼 bhuure

●女性両数
主 bhuurii
対 bhuurii
具 bhuuribhyaam
為 bhuuribhyaam
従 bhuuribhyaam
属 bhuuryos
処 bhuuryos
呼 bhuurii

●女性複数
主 bhuurayas
対 bhuuriis
具 bhuuribhis
為 bhuuribhyas
従 bhuuribhyas
属 bhuuriiNaam
処 bhuuriSu
呼 bhuurayas

※中性は男性形をとれるところがある。中性の表で左右になっているところの右側がそれ。
-i -ii
名詞 形容詞
変化表目次
サンスクリットHOME
HOME