受動の他の時制へ移る

現在組織の受動態

√tud (打つ) 受動態現在語幹 tudya-
●直説法現在
1人称 tudye tudyāvahe tudyāmahe
2人称 tudyase tudyethe tudyadhve
3人称 tudyate tudyete tudyante
●直説法過去
1人称 atudye atudyāvahi atudyāmahi
2人称 atudyathās atudyethām atudyadhvam
3人称 atudyata atudyetām atudyanta
●願望法
1人称 tudyeya tudyevahi tudyemahi
2人称 tudyethās tudyeyāthām tudyedhvam
3人称 tudyeta tudyeyātām tudyeran
●命令法
1人称 tudyai tudyāvahai tudyāmahai
2人称 tudyasva tudyethām tudyadhvam
3人称 tudyatām tudyetām tudyantām
●現在分詞tudyamāna-
※語幹は原則として語根にyaをつける(第10類と使役動詞はayaをとってからyaをつける)。
※語尾は第1種活用の反射態語尾。