bhū-

√bhū (ある) 完語幹 babhūv(i)-
◎能動態 ◎反射態
1人称 babhūva babhūviva babhūvima 1人称 babhūve babhūvivahe babhūvimahe
2人称 babhūvitha babhūvathur babhūva 2人称 babhūviṣe babhūvāthe babhūvidhve
babhūviḍhve
3人称 babhūva babhūvatur babhūvur 3人称 babhūve babhūvāte babhūvire
分詞 babhūvivas- 分詞 babhūvāna-
※反射態は、複合完了の受動態の助動詞として使うのみ。