as-

√as (ある) 完語幹 ās(i)-
◎能動態 ◎反射態
1人称 āsa āsiva āsima 1人称 āse āsivahe āsimahe
2人称 āsitha āsathur āsa 2人称 āsiṣe āsāthe āsidhve
3人称 āsa āsatur āsur 3人称 āse āsāte āsire
分詞 āsivas- 分詞 āsāna-
※反射態は、複合完了の受動態の助動詞として使うのみ。