未来の他の形へ移る

単純未来・条件法

√dā (与える) 未語幹dāsya-
●単純未来
◎能動態 ◎反射態
1人称 dāsyāmi dāsyāvas dāsyāmas 1人称 dāsye dāsyāvahe dāsyāmahe
2人称 dāsyasi dāsyathas dāsyatha 2人称 dāsyase dāsyethe dāsyadhve
3人称 dāsyati dāsyatas dāsyanti 3人称 dāsyate dāsyete dāsyante
●条件法
◎能動態 ◎反射態
1人称 adāsyam adāsyāva adāsyāma 1人称 adāsye adāsyāvahi adāsyāmahi
2人称 adāsyas adāsyatam adāsyata 2人称 adāsyathās adāsyethām adāsyadhvam
3人称 adāsyat adāsyatām adāsyan 3人称 adāsyata adāsyetām adāsyanta
●未来分詞
◎能動態dāsyat-(女dāsya(n)tī-) ◎反射態dāsyamāna-
※未来語幹は、原則として動詞語根に直接または結合母音iを挿入して、syaをつける。あとは第1種活用の変化と同じ。
※結合母音iなどの影響でṣyaになる場合や、語根末子音への連声が起こることがあるのに注意。
※黄色部は、m、vで始まる語尾の前でaがāとなっているところ。
※eで始まる語尾の前ではaが消失する。