意欲動詞の他の時制へ移る

受動態

意欲受動態現在語幹 bubhūṣya-
●直説法現在
1人称 bubhūṣye bubhūṣyāvahe bubhūṣyāmahe
2人称 bubhūṣyase bubhūṣyethe bubhūṣyadhve
3人称 bubhūṣyate bubhūṣyete bubhūṣyante
●直説法過去
1人称 abubhūṣye abubhūṣyāvahi abubhūṣyāmahi
2人称 abubhūṣyathās abubhūṣyethām abubhūṣyadhvam
3人称 abubhūṣyata abubhūṣyetām abubhūṣyanta
●願望法
1人称 bubhūṣyeya bubhūṣyevahi bubhūṣyemahi
2人称 bubhūṣyethās bubhūṣyeyāthām bubhūṣyedhvam
3人称 bubhūṣyeta bubhūṣyeyātām bubhūṣyeran
●命令法
1人称 bubhūṣyai bubhūṣyāvahai bubhūṣyāmahai
2人称 bubhūṣyasva bubhūṣyethām bubhūṣyadhvam
3人称 bubhūṣyatām bubhūṣyetām bubhūṣyantām
●現在分詞bubhūṣyamāna-