意欲動詞の他の時制へ移る

現在組織

能動態・反射態

√bhū(なる)の意欲動詞(なりたいと思う) 現在語幹 bubhūṣa-
●直説法現在
◎能動態 ◎反射態
1人称 bubhūṣāmi bubhūṣāvas bubhūṣāmas 1人称 bubhūṣe bubhūṣāvahe bubhūṣāmahe
2人称 bubhūṣasi bubhūṣathas bubhūṣatha 2人称 bubhūṣase bubhūṣethe bubhūṣadhve
3人称 bubhūṣati bubhūṣatas bubhūṣanti 3人称 bubhūṣate bubhūṣete bubhūṣante
●直説法過去
◎能動態 ◎反射態
1人称 abubhūṣam abubhūṣāva abubhūṣāma 1人称 abubhūṣe abubhūṣāvahi abubhūṣāmahi
2人称 abubhūṣas abubhūṣatam abubhūṣata 2人称 abubhūṣathās abubhūṣethām abubhūṣadhvam
3人称 abubhūṣat abubhūṣatām abubhūṣan 3人称 abubhūṣata abubhūṣetām abubhūṣanta
●願望法
◎能動態 ◎反射態
1人称 bubhūṣeyam bubhūṣeva bubhūṣema 1人称 bubhūṣeya bubhūṣevahi bubhūṣemahi
2人称 bubhūṣes bubhūṣetam bubhūṣeta 2人称 bubhūṣethās bubhūṣeyāthām bubhūṣedhvam
3人称 bubhūṣet bubhūṣetām bubhūṣeyur 3人称 bubhūṣeta bubhūṣeyātām bubhūṣeran
●命令法
◎能動態 ◎反射態
1人称 bubhūṣāni bubhūṣāva bubhūṣāma 1人称 bubhūṣai bubhūṣāvahai bubhūṣāmahai
2人称 bubhūṣa bubhūṣatam bubhūṣata 2人称 bubhūṣasva bubhūṣethām bubhūṣadhvam
3人称 bubhūṣatu bubhūṣatām bubhūṣantu 3人称 bubhūṣatām bubhūṣetām bubhūṣantām
●現在分詞
◎能動態bubhūṣat-(女bubhūṣantī-) ◎反射態bubhūṣamāna-