意欲動詞の他の時制へ移る

アオリスト

√bhū (なる) 意欲ア語幹abubhūṣiṣ-
◎能動態 ◎反・受
1人称 abubhūṣiṣam abubhūṣiṣva abubhūṣiṣma 1人称 abubhūṣiṣi abubhūṣiṣvahi abubhūṣiṣmahi
2人称 abubhūṣīs abubhūṣiṣṭam abubhūṣiṣṭa 2人称 abubhūṣiṣṭhās abubhūṣiṣāthām abubhūṣidhvam
abubhūṣiḍhvam
3人称 abubhūṣīt abubhūṣiṣṭām abubhūṣiṣur 3人称 abubhūṣiṣṭa abubhūṣiṣātām abubhūṣiṣata
※意欲現在語幹から末尾のaを除いたうえでiṣをつけた、iṣアオリストを使う。
※iṣアオリスト特有の能動態単数2・3人称、複数3人称、反射態複数2人称に注意。
※受動態は単数3人称のみ反射態と異なり、abubhūṣiとなる。