使役の他の時制へ移る

現在組織

能動態・反射態

√budh(目覚める)の使役動詞(目覚めさせる) 現在語幹 bodhaya-
●直説法現在
◎能動態 ◎反射態
1人称 bodhayāmi bodhayāvas bodhayāmas 1人称 bodhaye bodhayāvahe bodhayāmahe
2人称 bodhayasi bodhayathas bodhayatha 2人称 bodhayase bodhayethe bodhayadhve
3人称 bodhayati bodhayatas bodhayanti 3人称 bodhayate bodhayete bodhayante
●直説法過去
◎能動態 ◎反射態
1人称 abodhayam abodhayāva abodhayāma 1人称 abodhaye abodhayāvahi abodhayāmahi
2人称 abodhayas abodhayatam abodhayata 2人称 abodhayathās abodhayethām abodhayadhvam
3人称 abodhayat abodhayatām abodhayan 3人称 abodhayata abodhayetām abodhayanta
●願望法
◎能動態 ◎反射態
1人称 bodhayeyam bodhayeva bodhayema 1人称 bodhayeya bodhayevahi bodhayemahi
2人称 bodhayes bodhayetam bodhayeta 2人称 bodhayethās bodhayeyāthām bodhayedhvam
3人称 bodhayet bodhayetām bodhayeyur 3人称 bodhayeta bodhayeyātām bodhayeran
●命令法
◎能動態 ◎反射態
1人称 bodhayāni bodhayāva bodhayāma 1人称 bodhayai bodhayāvahai bodhayāmahai
2人称 bodhaya bodhayatam bodhayata 2人称 bodhayasva bodhayethām bodhayadhvam
3人称 bodhayatu bodhayatām bodhayantu 3人称 bodhayatām bodhayetām bodhayantām
●現在分詞
◎能動態bodhayat-(女bodhayantī-) ◎反射態bodhayamāna-