標準

√aś (食う) 現在語幹 強aśnā- 弱aśnī-
●直説法現在
◎能動態 ◎反射態
1人称 aśnāmi aśnīvas aśnīmas 1人称 aśne aśnīvahe aśnīmahe
2人称 aśnāsi aśnīthas aśnītha 2人称 aśnīṣe aśnāthe aśnīdhve
3人称 aśnāti aśnītas aśnanti 3人称 aśnīte aśnāte aśnate
●直説法過去
◎能動態 ◎反射態
1人称 āśnām āśnīva āśnīma 1人称 āśni āśnīvahi āśnīmahi
2人称 āśnās āśnītam āśnīta 2人称 āśnīthās āśnāthām āśnīdhvam
3人称 āśnāt āśnītām āśnan 3人称 āśnīta āśnātām āśnata
●願望法
◎能動態 ◎反射態
1人称 aśnīyām aśnīyāva aśnīyāma 1人称 aśnīya aśnīvahi aśnīmahi
2人称 aśnīyās aśnīyātam aśnīyāta 2人称 aśnīthās aśnīyāthām aśnīdhvam
3人称 aśnīyāt aśnīyātām aśnīyur 3人称 aśnīta aśnīyātām aśnīran
●命令法
◎能動態 ◎反射態
1人称 aśnāni aśnāva aśnāma 1人称 aśnai aśnāvahai aśnāmahai
2人称 āna aśnītam aśnīta 2人称 aśnīṣva aśnāthām aśnīdhvam
3人称 aśnātu aśnītām aśnantu 3人称 aśnītām aśnātām aśnatām
●現在分詞
◎能動態aśnat-(女aśnatī-) ◎反射態aśnāna-
※現在語幹は、強nā、弱nīを接続させて作る。
※母音で始まる語尾の前では、強も弱もnとなる。 ただし能動態過去単数1人称に注意(āśnamではない)。
※黄色部は強語形部分。
※語根が子音で終わる場合、能動態命令法単数2人称の語尾は-ānaになる(青色部)。
※この語の場合は母音で始まっているので、過去の加増音aが合体することに注意。