√krī

√krī (買う) 現在語幹 強krīṇā- 弱krīṇī-
●直説法現在
◎能動態 ◎反射態
1人称 krīṇāmi krīṇīvas krīṇīmas 1人称 krīṇe krīṇīvahe krīṇīmahe
2人称 krīṇāsi krīṇīthas krīṇītha 2人称 krīṇīṣe krīṇāthe krīṇīdhve
3人称 krīṇāti krīṇītas krīṇanti 3人称 krīṇīte krīṇāte krīṇate
●直説法過去
◎能動態 ◎反射態
1人称 akrīṇām akrīṇīva akrīṇīma 1人称 akrīṇi akrīṇīvahi akrīṇīmahi
2人称 akrīṇās akrīṇītam akrīṇīta 2人称 akrīṇīthās akrīṇāthām akrīṇīdhvam
3人称 akrīṇāt akrīṇītām akrīṇan 3人称 akrīṇīta akrīṇātām akrīṇata
●願望法
◎能動態 ◎反射態
1人称 krīṇīyām krīṇīyāva krīṇīyāma 1人称 krīṇīya krīṇīvahi krīṇīmahi
2人称 krīṇīyās krīṇīyātam krīṇīyāta 2人称 krīṇīthās krīṇīyāthām krīṇīdhvam
3人称 krīṇīyāt krīṇīyātām krīṇīyur 3人称 krīṇīta krīṇīyātām krīṇīran
●命令法
◎能動態 ◎反射態
1人称 krīṇāni krīṇāva krīṇāma 1人称 krīṇai krīṇāvahai krīṇāmahai
2人称 krīṇīhi krīṇītam krīṇīta 2人称 krīṇīṣva krīṇāthām krīṇīdhvam
3人称 krīṇātu krīṇītām krīṇantu 3人称 krīṇītām krīṇātām krīṇatām
●現在分詞
◎能動態krīṇat-(女krīṇatī-) ◎反射態krīṇāna-
※語根内のrの影響で、強ṇā、弱ṇīとなるのに注意。
※能動態命令法単数2人称は、語根が母音で終わるので、-hīを接続させる。