√bandh

√bandh (しばる) 現在語幹 強badhnā- 弱badhnī-
●直説法現在
◎能動態
1人称 badhnāmi badhnīvas badhnīmas
2人称 badhnāsi badhnīthas badhnītha
3人称 badhnāti badhnītas badhnanti
●直説法過去
◎能動態
1人称 abadhnām abadhnīva abadhnīma
2人称 abadhnās abadhnītam abadhnīta
3人称 abadhnāt abadhnītām abadhnan
●願望法
◎能動態
1人称 badhnīyām badhnīyāva badhnīyāma
2人称 badhnīyās badhnīyātam badhnīyāta
3人称 badhnīyāt badhnīyātām badhnīyur
●命令法
◎能動態
1人称 badhnāni badhnāva badhnāma
2人称 badhāna badhnītam badhnīta
3人称 badhnātu badhnītām badhnantu
●現在分詞
◎能動態badhnat-(女badhnatī-)
※語根内の鼻音が失われる以外は標準と同じ。 類例に、√manth(かきまわす)、√stambh(支える)も、鼻音(赤色部)がなくなる。
※この3語とも能動態のみ。