kṛ-

√kṛ (作る) 現在語幹 強karo- 弱kuru-
●直説法現在
◎能動態 ◎反射態
1人称 karomi kurvas kurmas 1人称 kurve kurvahe kurmahe
2人称 karoṣi kuruthas kurutha 2人称 kuruṣe kuruāthe kurudhve
3人称 karoti kurutas kurvanti 3人称 kurute kurvāte kurvate
●直説法過去
◎能動態 ◎反射態
1人称 akaravam akurva akurma 1人称 akurvi akurvahi akurmahi
2人称 akaros akurutam akuruta 2人称 akuruthās akurvāthām akurudhvam
3人称 akarot akurutām akurvan 3人称 akuruta akurvātām akurvata
●願望法
◎能動態 ◎反射態
1人称 kuryām kuryāva kuryāma 1人称 kurvīya kurvīvahi kurvīmahi
2人称 kuryās kuryātam kuryāta 2人称 kurvīthās kurvīyāthām kurvīdhvam
3人称 kuryāt kuryātām kuryur 3人称 kurvīta kurvīyātām kurvīran
●命令法
◎能動態 ◎反射態
1人称 karavāṇi karavāva karavāma 1人称 karavai karavāvahai karavāmahai
2人称 kuru kurutam kuruta 2人称 kuruṣva kurvāthām kurudhvam
3人称 karotu kurutām kurvantu 3人称 kurutām kurvātām kurvatām
●現在分詞
◎能動態kurvat-(女kurvatī-) ◎反射態kurvāṇa-
※弱語幹は、m、v、yで始まる語尾では、kur-となる。