yuj-

√yuj (つなぐ) 現在語幹 強yunaj- 弱yuñj-
●直説法現在
◎能動態 ◎反射態
1人称 yunajmi yuñjvas yuñjmas 1人称 yuñje yuñjvahe yuñjmahe
2人称 yunakṣi yuṅkthas yuṅktha 2人称 yuṅkṣe yuñjāthe yuṅgdhve
3人称 yunakti yuṅktas yuñjanti 3人称 yuṅkte yuñjāte yuñjate
●直説法過去
◎能動態 ◎反射態
1人称 ayunajam ayuñjva ayuñjma 1人称 ayuñji ayuñjvahi ayuñjmahi
2人称 ayunak ayuṅktam ayuṅkta 2人称 ayuṅkthās ayuñjāthām ayuṅgdhvam
3人称 ayunak ayuṅktām ayuñjan 3人称 ayuṅkta ayuñjātām ayuñjata
●願望法
◎能動態 ◎反射態
1人称 yuñjyām yuñjyāva yuñjyāma 1人称 yuñjīya yuñjīvahi yuñjīmahi
2人称 yuñjyās yuñjyātam yuñjyāta 2人称 yuñjīthās yuñjīyāthām yuñjīdhvam
3人称 yuñjyāt yuñjyātām yuñjyur 3人称 yuñjīta yuñjīyātām yuñjīran
●命令法
◎能動態 ◎反射態
1人称 yunajāni yunajāva yunajāma 1人称 yunajai yunajāvahai yunajāmahai
2人称 yuṅgdhi yuṅktam yuṅkta 2人称 yuṅkṣva yuñjāthām yuṅgdhvam
3人称 yunaktu yuṅktām yuñjantu 3人称 yuṅktām yuñjātām yuñjatām
●現在分詞
◎能動態yuñjat-(女yuñjatī-) ◎反射態yuñjāna-
※弱語幹で、jが連声規則でkやgに変化すると、 その副作用でñがṅになることに注意。