標準

√bhid (裂く) 現在語幹 強bhinad- 弱bhind-
●直説法現在
◎能動態 ◎反射態
1人称 bhinadmi bhindvas bhindmas 1人称 bhinde bhindvahe bhindmahe
2人称 bhinatsi bhintthas bhinttha 2人称 bhintse bhindāthe bhinddhve
3人称 bhinatti bhinttas bhindanti 3人称 bhintte bhindāte bhindate
●直説法過去
◎能動態 ◎反射態
1人称 abhinadam abhindva abhindma 1人称 abhindi abhindvahi abhindmahi
2人称 abhinat
abhinas
abhinttam abhintta 2人称 abhintthās abhindāthām abhinddhvam
3人称 abhinat abhinttām abhindan 3人称 abhintta abhindātām abhindata
●願望法
◎能動態 ◎反射態
1人称 bhindyām bhindyāva bhindyāma 1人称 bhindīya bhindīvahi bhindīmahi
2人称 bhindyās bhindyātam bhindyāta 2人称 bhindīthās bhindīyāthām bhindīdhvam
3人称 bhindyāt bhindyātām bhindyur 3人称 bhindīta bhindīyātām bhindīran
●命令法
◎能動態 ◎反射態
1人称 bhinadāni bhinadāva bhinadāma 1人称 bhinadai bhinadāvahai bhinadāmahai
2人称 bhinddhi bhinttam bhintta 2人称 bhintsva bhindāthām bhinddhvam
3人称 bhinattu bhinttām bhindantu 3人称 bhinttām bhindātām bhindatām
●現在分詞
◎能動態bhindat-(女bhindatī-) ◎反射態bhindāna-
※現在語幹は、語根末子音の直前に、強na、弱nを挿入して作る。 弱nは、語根末子音に応じて、 k系統の子音ならṅ、 c系統の子音ならñ、 ṭ系統の子音ならṇ、 t系統の子音ならn、 p系統の子音ならm、 s系統およびhの前ではṃに変化する。
※語根(語幹)末子音と子音で始まる語尾との連声に注意。 その副作用で、弱語幹の挿入鼻音まで変化することもあり。
※能動態過去単数2人称では、例外的に-sで終わることもある。
※黄色は強語形。