piṣ-

√piṣ(砕く) 現在語幹 強pinaṣ- 弱piṃṣ-
●直説法現在
◎能動態
1人称 pinaṣmi piṃṣvas piṃṣmas
2人称 pinaksi piṃṣṭhas piṃṣṭha
3人称 pinaṣṭi piṃṣṭas piṃṣanti
●直説法過去
◎能動態
1人称 apinaṣam apiṃṣva apiṃṣma
2人称 apinaṭ apiṃṣṭam apiṃṣṭa
3人称 apinaṭ apiṃṣṭām apiṃṣan
●願望法
◎能動態
1人称 piṃṣyām piṃṣyāva piṃṣyāma
2人称 piṃṣyās piṃṣyātam piṃṣyāta
3人称 piṃṣyāt piṃṣyātām piṃṣyur
●命令法
◎能動態
1人称 pinaṣāni pinaṣāva pinaṣāma
2人称 piṇḍdhi piṃṣṭam piṃṣṭa
3人称 pinaṣṭu piṃṣṭām piṃṣantu
●現在分詞
◎能動態piṃṣat-(女piṃṣatī-)
※強語幹が特殊。あとは命令法単数2人称の連声と鼻音に注意。