āp-(語根が子音で終わるもの)

√āp (得る) 現在語幹 強āpno- 弱āpnu- √aś (到達する) 現在語幹 強aśno- 弱aśnu-
●直説法現在
◎能動態 ◎反射態
1人称 āpnomi āpnuvas āpnumas 1人称 aśnuve aśnuvahe aśnumahe
2人称 āpnoṣi āpnuthas āpnutha 2人称 aśnuṣe aśnuvāthe aśnudhve
3人称 āpnoti āpnutas āpnuvanti 3人称 aśnute aśnuvāte aśnuvate
●直説法過去
◎能動態 ◎反射態
1人称 āpnavam āpnuva āpnuma 1人称 āśnuvi āśnuvahi āśnumahi
2人称 āpnos āpnutam āpnuta 2人称 āśnuthās āśnuvāthām āśnudhvam
3人称 āpnot āpnutām āpnuvan 3人称 āśnuta āśnuvātām āśnuvata
●願望法
◎能動態 ◎反射態
1人称 āpnuyām āpnuyāva āpnuyāma 1人称 aśnuvīya aśnuvīvahi aśnuvīmahi
2人称 āpnuyās āpnuyātam āpnuyāta 2人称 aśnuvīthās aśnuvīyāthām aśnuvīdhvam
3人称 āpnuyāt āpnuyātām āpnuyur 3人称 aśnuvīta aśnuvīyātām aśnuvīran
●命令法
◎能動態 ◎反射態
1人称 āpnavāni āpnavāva āpnavāma 1人称 aśnavai aśnavāvahai aśnavāmahai
2人称 āpnuhi āpnutam āpnuta 2人称 aśnuṣva aśnuvāthām aśnudhvam
3人称 āpnotu āpnutām āpnuvantu 3人称 aśnutām aśnuvātām aśnuvatām
●現在分詞
◎能動態āpnuvat-(女āpnuvatī-) ◎反射態aśnuvāna-
※子音で終わる語根の場合は、uの省略をしてはいけない。
※子音で終わる語根の場合は、能動態命令法単数2人称は-hiである(青色部)。
※弱語根に母音で始まる語尾をつけるとき、 āpnv-でなくāpnuv-などとなっているのに注意(黄色部)。
※√āpはā-で始まるので、過去の加増音a-は消えている。 √aśはaと合体してāとなる。