標準

√sidh (達成する、成功する) 現在語幹 sidhya-
●直説法現在
◎能動態 ◎反射態
1人称 sidhyāmi sidhyāvas sidhyāmas 1人称 sidhye sidhyāvahe sidhyāmahe
2人称 sidhyasi sidhyathas sidhyatha 2人称 sidhyase sidhyethe sidhyadhve
3人称 sidhyati sidhyatas sidhyanti 3人称 sidhyate sidhyete sidhyante
●直説法過去
◎能動態 ◎反射態
1人称 asidhyam asidhyāva asidhyāma 1人称 asidhye asidhyāvahi asidhyāmahi
2人称 asidhyas asidhyatam asidhyata 2人称 asidhyathās asidhyethām asidhyadhvam
3人称 asidhyat asidhyatām asidhyan 3人称 asidhyata asidhyetām asidhyanta
●願望法
◎能動態 ◎反射態
1人称 sidhyeyam sidhyeva sidhyema 1人称 sidhyeya sidhyevahi sidhyemahi
2人称 sidhyes sidhyetam sidhyeta 2人称 sidhyethās sidhyeyāthām sidhyedhvam
3人称 sidhyet sidhyetām sidhyeyur 3人称 sidhyeta sidhyeyātām sidhyeran
●命令法
◎能動態 ◎反射態
1人称 sidhyāni sidhyāva sidhyāma 1人称 sidhyai sidhyāvahai sidhyāmahai
2人称 sidhya sidhyatam sidhyata 2人称 sidhyasva sidhyethām sidhyadhvam
3人称 sidhyatu sidhyatām sidhyantu 3人称 sidhyatām sidhyetām sidhyantām
●現在分詞
◎能動態sidhyat-(女sidhyantī-) ◎反射態sidhyamāna-
※現在語幹は、語根にyaをつけて作る。
※黄色部は、m、vで始まる語尾の前でaがāとなっているところ。
※i(aと融合してeになる)、eで始まる語尾の前でaは消失する。