標準

√hu (供える) 現在語幹 強juho- 弱juhu-
●直説法現在
◎能動態 ◎反射態
1人称 juhomi juhuvas juhumas 1人称 juhve juhuvahe juhumahe
2人称 juhoṣi juhuthas juhutha 2人称 juhuṣe juhvāthe juhudhve
3人称 juhoti juhutas juhvati 3人称 juhute juhvāte juhvate
●直説法過去
◎能動態 ◎反射態
1人称 ajuhavam ajuhuva ajuhuma 1人称 ajuhvi ajuhuvahi ajuhumahi
2人称 ajuhos ajuhutam ajuhuta 2人称 ajuhuthās ajuhvāthām ajuhudhvam
3人称 ajuhot ajuhutām ajuhavur 3人称 ajuhuta ajuhvātām ajuhvata
●願望法
◎能動態 ◎反射態
1人称 juhuyām juhuyāva juhuyāma 1人称 juhvīya juhvīvahi juhvīmahi
2人称 juhuyās juhuyātam juhuyāta 2人称 juhvīthās juhvīyāthām juhvīdhvam
3人称 juhuyāt juhuyātām juhuyur 3人称 juhvīta juhvīyātām juhvīran
●命令法
◎能動態 ◎反射態
1人称 juhavāni juhavāva juhavāma 1人称 juhavai juhavāvahai juhavāmahai
2人称 juhudhi juhutam juhuta 2人称 juhuṣva juhvāthām juhudhvam
3人称 juhotu juhutām juhvatu 3人称 juhutām juhvātām juhvatām
●現在分詞
◎能動態juhvat-(女juhvatī-) ◎反射態juhvāna-
※現在語幹は重複によって作る。
※黄色部は強語形部分。
※青色部は第3類に特有の語尾。 過去能動態3人称複数の-urでは母音を標準階にするのを忘れないこと。
※母音で始まる語尾の前では、強juhav-、弱juhv-となる。
※能動態命令法2人称はhu-だけの特殊な語尾。普通は-hiとなる。
※sで始まる語尾は内連声規則によってṣとなる。