dhā-

√dhā (置く) 現在語幹 強dadhā- 弱dadh-
●直説法現在
◎能動態 ◎反射態
1人称 dadhāmi dadhvas dadhmas 1人称 dadhe dadhvahe dadhmahe
2人称 dadhāsi dhatthas dhattha 2人称 dhatse dadhāthe dhaddhve
3人称 dadhāti dhattas dadhati 3人称 dhatte dadhāte dadhate
●直説法過去
◎能動態 ◎反射態
1人称 adadhāam adadhva adadhma 1人称 adadhi adadhvahi adadhmahi
2人称 adadhās adhattam adhatta 2人称 adhatthās adadhāthām adhaddhvam
3人称 adadhāt adhattām adadhur 3人称 adhatta adadhātām adadhata
●願望法
◎能動態 ◎反射態
1人称 dadhyām dadhyāva dadhyāma 1人称 dadhīya dadhīvahi dadhīmahi
2人称 dadhyās dadhyātam dadhyāta 2人称 dadhīthās dadhīyāthām dadhīdhvam
3人称 dadhyāt dadhyātām dadhyur 3人称 dadhīta dadhīyātām dadhīran
●命令法
◎能動態 ◎反射態
1人称 dadhāāni dadhāāva dadhāāma 1人称 dadhāai dadhāāvahai dadhāāmahai
2人称 dhehi dhattam dhatta 2人称 dhatsva dadhāthām dhaddhvam
3人称 dadhātu dhattām dadhatu 3人称 dhattām dadhātām dadhatām
●現在分詞
◎能動態dadhat-(女dadhatī-) ◎反射態dadhāna-
※能動態命令法単数2人称は特殊(黄色部)。
※弱語幹は語根母音を失ってdadh-となるが、 次の場合の音変化の結果、dhの有気音要素が語幹頭に移動する(青色部)。
※弱語幹は、t、th、sで始まる語尾がつくと、dhat-となる。
※弱語幹は、dhで始まる語尾がつくと、dhad-となる。