dā-

√dā (与える) 現在語幹 強dadā- 弱dad-
●直説法現在
◎能動態 ◎反射態
1人称 dadāmi dadvas dadmas 1人称 dade dadvahe dadmahe
2人称 dadāsi datthas dattha 2人称 datse dadāthe daddhve
3人称 dadāti dattas dadati 3人称 datte dadāte dadate
●直説法過去
◎能動態 ◎反射態
1人称 adadāam adadva adadma 1人称 adadi adadvahi adadmahi
2人称 adadās adattam adatta 2人称 adatthās adadāthām adaddhvam
3人称 adadāt adattām adadur 3人称 adatta adadātām adadata
●願望法
◎能動態 ◎反射態
1人称 dadyām dadyāva dadyāma 1人称 dadīya dadīvahi dadīmahi
2人称 dadyās dadyātam dadyāta 2人称 dadīthās dadīyāthām dadīdhvam
3人称 dadyāt dadyātām dadyur 3人称 dadīta dadīyātām dadīran
●命令法
◎能動態 ◎反射態
1人称 dadāāni dadāāva dadāāma 1人称 dadāai dadāāvahai dadāāmahai
2人称 dehi dattam datta 2人称 datsva dadāthām daddhvam
3人称 dadātu dattām dadatu 3人称 dattām dadātām dadatām
●現在分詞
◎能動態dadat-(女dadatī-) ◎反射態dadāna-
※能動態命令法単数2人称は特殊(黄色部)。