vid-

√vid (知る) 現在語幹 強ved- 弱vid-
●直説法現在
◎能動態
1人称 vedmi vidvas vidmas
2人称 vetsi vitthas vittha
3人称 vetti vittas vidanti
●直説法過去
◎能動態
1人称 avedam avidva avidma
2人称 avet avittam avitta
3人称 aveṭ avittām avidur
●願望法
◎能動態
1人称 vidyām vidyāva vidyāma
2人称 vidyās vidyātam vidyāta
3人称 vidyāt vidyātām vidyur
●命令法
◎能動態
1人称 vedāni vedāva vedāma
2人称 viddhi vittam vitta
3人称 vettu vittām vidantu
●現在分詞
◎能動態vidat-(女vidatī-)
※過去複数3人称は特殊