jakṣ-

√jakṣ (食べる) 現在語幹 強jakṣ- 弱jakṣ-
●直説法現在
◎能動態
1人称 jakṣimi jakṣivas jakṣimas
2人称 jakṣisi jakṣithas jakṣitha
3人称 jakṣiti jakṣitas jakṣati
●直説法過去
◎能動態
1人称 ajakṣam ajakṣiva ajakṣima
2人称 ajakṣas
ajakṣīs
ajakṣitam ajakṣita
3人称 ajakṣat
ajakṣīt
ajakṣṭām ajakṣur
●願望法
◎能動態
1人称 jakṣyām jakṣyāva jakṣyāma
2人称 jakṣyās jakṣyātam jakṣyāta
3人称 jakṣyāt jakṣyātām jakṣyur
●命令法
◎能動態
1人称 jakṣāṇi jakṣāva jakṣāma
2人称 jakṣihi jakṣitam jakṣita
3人称 jakṣitu jakṣitām jakṣatu
●現在分詞
◎能動態jakṣat-(女jakṣatī-)
※ rud-同様に、子音語尾の前でiを挿入する。
※ 重複語幹を持つので、願望を除く能動態の複数3人称が、第3類的語尾になる(黄色部)。
※ ṣの影響で語尾内のnがṇ化する。