cakās-

√cakās (欲する) 現在語幹 強cakās- 弱cakās-
●直説法現在
◎能動態
1人称 cakāsmi cakāsvas cakāsmas
2人称 cakāssi cakāsthas cakāstha
3人称 cakāsti cakāstas cakāsati
●直説法過去
◎能動態
1人称 acakāsam acakāsva acakāsma
2人称 acakās acakāstam acakāsta
3人称 acakās acakāstām acakāsur
●願望法
◎能動態
1人称 cakāsyām cakāsyāva cakāsyāma
2人称 cakāsyās cakāsyātam cakāsyāta
3人称 cakāsyāt cakāsyātām cakāsyur
●命令法
◎能動態
1人称 cakāsāni cakāsāva cakāsāma
2人称 cakāddhi cakāstam cakāsta
3人称 cakāstu cakāstām cakāsatu
●現在分詞
◎能動態cakāsat-(女cakāsatī-)
※ 重複語幹を持つので、願望を除く能動態の複数3人称が、第3類的語尾になる(黄色部)。