標準

√ji (勝つ) 現在語幹 jaya-
●直説法現在
◎能動態 ◎反射態
1人称 jayāmi jayāvas jayāmas 1人称 jaye jayāvahe jayāmahe
2人称 jayasi jayathas jayatha 2人称 jayase jayethe jayadhve
3人称 jayati jayatas jayanti 3人称 jayate jayete jayante
●直説法過去
◎能動態 ◎反射態
1人称 ajayam ajayāva ajayāma 1人称 ajaye ajayāvahi ajayāmahi
2人称 ajayas ajayatam ajayata 2人称 ajayathās ajayethām ajayadhvam
3人称 ajayat ajayatām ajayan 3人称 ajayata ajayetām ajayanta
●願望法
◎能動態 ◎反射態
1人称 jayeyam jayeva jayema 1人称 jayeya jayevahi jayemahi
2人称 jayes jayetam jayeta 2人称 jayethās jayeyāthām jayedhvam
3人称 jayet jayetām jayeyur 3人称 jayeta jayeyātām jayeran
●命令法
◎能動態 ◎反射態
1人称 jayāni jayāva jayāma 1人称 jayai jayāvahai jayāmahai
2人称 jaya jayatam jayata 2人称 jayasva jayethām jayadhvam
3人称 jayatu jayatām jayantu 3人称 jayatām jayetām jayantām
●現在分詞
◎能動態jayat-(女jayantī-) ◎反射態jayamāna-
※現在語幹は、語根末母音を標準階(グナ)化してからaをつけて作る。
※黄色部は、m、vで始まる語尾の前でaがāとなっているところ。
※i(aと融合してeになる)、eで始まる語尾の前ではaが消失する。