tad- (それ、その、彼、彼女)

tad- (それ、その、彼、彼女) ( )内は附帯形(enad-)
男性 中性
   
sas tau te tat te tāni
tam
(enam)
tau
(enau)
tān
(enān)
tat
(enat)
te
(ene)
tāni
(enāni)
tena
(enena)
tābhyām tais tena
(enena)
tābhyām tais
tasmai tābhyām tebhyas tasmai tābhyām tebhyas
tasmāt tābhyām tebhyas tasmāt tābhyām tebhyas
tasya tayos
(enayos)
teṣām tasya tayos
(enayos)
teṣām
tasmin tayos
(enayos)
teṣu tasmin tayos
(enayos)
teṣu
女性
 
te tās
tām
(enām)
te
(ene)
tās
(enās)
tayā
(enayā)
tābhyām tābhis
tasyai tābhyām tābhyas
tasyās tābhyām tābhyas
tasyās tayos
(enayos)
tāṣām
tasyām tayos
(enayos)
tāsu
※ etad-(これ)も同変化。 ただしs→ṣの規則によって、 男性単数主格はeṣas、 女性単数主格はeṣāとなる。
※ 男性単数主格のsas、eṣasは、すべての子音の前でsa、eṣaとなる。
※ -sでおわるものは絶対語尾規則により-ḥとなる。