男性と中性に形容詞変化が混じる

sva- ([形]自身の)
男性 中性
   
svas svau sve svam sve svāni
svam svau svān svam sve svāni
svena svābhyām svais svena svābhyām svais
svasmai svābhyām svebhyas svasmai svābhyām svebhyas
svasmāt
svāt
svābhyām svebhyas svasmāt
svāt
svābhyām svebhyas
svasya svayos sveṣām svasya svayos sveṣām
svasmin
sve
svayos sveṣu svasmin
sve
svayos sveṣu
女性
 
svā sve svās
svās
svām sve svās
svayā svābhyām svābhis
svasyai svābhyām svābhyas
svasyās svābhyām svābhyas
svasyās svayos svāsām
svasyām svayos svāsu
※ 黄色は-a,-ā型変化と異なり代名詞的に変化している部分。
※ 中性単数主格・対格は代名詞的変化をせず通常の-a変化。
※ 男性と中性に、代名詞的変化と通常-a変化の両方がある。
※ -sでおわるものは絶対語尾規則により-ḥとなる。