| vidvas-[完分]知っている 強 vidvāṃs- 中 vidvat- 弱 vidus- 女 viduṣī- | |||||||
| 男性 | 中性 | ||||||
| 単 | 両 | 複 | 単 | 両 | 複 | ||
| 主 | vidvān | vidvāṃsau | vidvāṃsas | 主 | vidvat | viduṣī | vidvāṃsi | 
| 対 | vidvāṃsam | vidvāṃsau | viduṣas | 対 | vidvat | viduṣī | vidvāṃsi | 
| 具 | viduṣā | vidvadbhyām | vidvadbhis | 具 | viduṣā | vidvadbhyām | vidvadbhis | 
| 為 | viduṣe | vidvadbhyām | vidvadbhyas | 為 | viduṣe | vidvadbhyām | vidvadbhyas | 
| 従 | viduṣas | vidvadbhyām | vidvadbhyas | 従 | viduṣas | vidvadbhyām | vidvadbhyas | 
| 属 | viduṣas | viduṣos | viduṣām | 属 | viduṣas | viduṣos | viduṣām | 
| 処 | viduṣi | viduṣos | vidvatsu | 処 | viduṣi | viduṣos | vidvatsu | 
| 呼 | vidvan | vidvāṃsau | vidvāṃsas | 呼 | vidvat | viduṣī | vidvāṃsi | 
| 女性 | |||
| 単 | 両 | 複 | |
| 主 | viduṣī | viduṣyau | viduṣyas | 
| 対 | viduṣīm | viduṣyau | viduṣīs | 
| 具 | viduṣyā | viduṣībhyām | viduṣībhis | 
| 為 | viduṣyai | viduṣībhyām | viduṣībhyas | 
| 従 | viduṣyās | viduṣībhyām | viduṣībhyas | 
| 属 | viduṣyās | viduṣyos | viduṣīnām | 
| 処 | viduṣyām | viduṣyos | viduṣīṣu | 
| 呼 | viduṣi | viduṣyau | viduṣyas |