| √sidh (達成する、成功する) 現在語幹 sidhya- | |||||||
| ●直説法現在 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | sidhyāmi | sidhyāvas | sidhyāmas | 1人称 | sidhye | sidhyāvahe | sidhyāmahe |
| 2人称 | sidhyasi | sidhyathas | sidhyatha | 2人称 | sidhyase | sidhyethe | sidhyadhve |
| 3人称 | sidhyati | sidhyatas | sidhyanti | 3人称 | sidhyate | sidhyete | sidhyante |
| ●直説法過去 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | asidhyam | asidhyāva | asidhyāma | 1人称 | asidhye | asidhyāvahi | asidhyāmahi |
| 2人称 | asidhyas | asidhyatam | asidhyata | 2人称 | asidhyathās | asidhyethām | asidhyadhvam |
| 3人称 | asidhyat | asidhyatām | asidhyan | 3人称 | asidhyata | asidhyetām | asidhyanta |
| ●願望法 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | sidhyeyam | sidhyeva | sidhyema | 1人称 | sidhyeya | sidhyevahi | sidhyemahi |
| 2人称 | sidhyes | sidhyetam | sidhyeta | 2人称 | sidhyethās | sidhyeyāthām | sidhyedhvam |
| 3人称 | sidhyet | sidhyetām | sidhyeyur | 3人称 | sidhyeta | sidhyeyātām | sidhyeran |
| ●命令法 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | sidhyāni | sidhyāva | sidhyāma | 1人称 | sidhyai | sidhyāvahai | sidhyāmahai |
| 2人称 | sidhya | sidhyatam | sidhyata | 2人称 | sidhyasva | sidhyethām | sidhyadhvam |
| 3人称 | sidhyatu | sidhyatām | sidhyantu | 3人称 | sidhyatām | sidhyetām | sidhyantām |
| ●現在分詞 | |||||||
| ◎能動態 | sidhyat-(女sidhyantī-) | ◎反射態 | sidhyamāna- | ||||