強意動詞の他の時制へ移る

受動態

強意受動態現在語幹 bobhūyya-
●直説法現在
1人称 bobhūyye bobhūyyāvahe bobhūyyāmahe
2人称 bobhūyyase bobhūyyethe bobhūyyadhve
3人称 bobhūyyate bobhūyyete bobhūyyante
●直説法過去
1人称 abobhūyye abobhūyyāvahi abobhūyyāmahi
2人称 abobhūyyathās abobhūyyethām abobhūyyadhvam
3人称 abobhūyyata abobhūyyetām abobhūyyanta
●願望法
1人称 bobhūyyeya bobhūyyevahi bobhūyyemahi
2人称 bobhūyyethās bobhūyyeyāthām bobhūyyedhvam
3人称 bobhūyyeta bobhūyyeyātām bobhūyyeran
●命令法
1人称 bobhūyyai bobhūyyāvahai bobhūyyāmahai
2人称 bobhūyyasva bobhūyyethām bobhūyyadhvam
3人称 bobhūyyatām bobhūyyetām bobhūyyantām
●現在分詞bobhūyyamāna-
※語根が子音で終わる場合、強意標識のyが消失する。
(例)√budh(目覚める)→強意現在反射態bobhudhyate→受動態bobhudhyate (bobhudhyyateではない)。