意欲動詞の他の時制へ移る
受動態
| 意欲受動態現在語幹 bubhūṣya- | 
    | ●直説法現在 | 単 | 両 | 複 | 
    | 1人称 | 
    bubhūṣye | 
    bubhūṣyāvahe | 
    bubhūṣyāmahe | 
    | 2人称 | 
    bubhūṣyase | 
    bubhūṣyethe | 
    bubhūṣyadhve | 
    | 3人称 | 
    bubhūṣyate | 
    bubhūṣyete | 
    bubhūṣyante | 
    | ●直説法過去 | 単 | 両 | 複 | 
    | 1人称 | 
    abubhūṣye | 
    abubhūṣyāvahi | 
    abubhūṣyāmahi | 
    | 2人称 | 
    abubhūṣyathās | 
    abubhūṣyethām | 
    abubhūṣyadhvam | 
    | 3人称 | 
    abubhūṣyata | 
    abubhūṣyetām | 
    abubhūṣyanta | 
    | ●願望法 | 単 | 両 | 複 | 
    | 1人称 | 
    bubhūṣyeya | 
    bubhūṣyevahi | 
    bubhūṣyemahi | 
    | 2人称 | 
    bubhūṣyethās | 
    bubhūṣyeyāthām | 
    bubhūṣyedhvam | 
    | 3人称 | 
    bubhūṣyeta | 
    bubhūṣyeyātām | 
    bubhūṣyeran | 
    | ●命令法 | 単 | 両 | 複 | 
    | 1人称 | 
    bubhūṣyai | 
    bubhūṣyāvahai | 
    bubhūṣyāmahai | 
    | 2人称 | 
    bubhūṣyasva | 
    bubhūṣyethām | 
    bubhūṣyadhvam | 
    | 3人称 | 
    bubhūṣyatām | 
    bubhūṣyetām | 
    bubhūṣyantām | 
    | ●現在分詞 | bubhūṣyamāna- |