強意動詞の他の時制へ移る

現在組織

能動態・反射態

√bhū(なる)の強意動詞(激しくなる、頻繁になる)
現在語幹 能bobho-(bobhavī-)/bobhū- 反bobhūya-
●直説法現在
◎能動態 ◎反射態
1人称 bobhomi
bobhavīmi
bobhūvas bobhūmas 1人称 bobhūye bobhūyāvahe bobhūyāmahe
2人称 bobhoṣi
bobhavīṣi
bubhūthas bubhūtha 2人称 bobhūyase bobhūyethe bobhūyadhve
3人称 bobhoti
bobhavīti
bubhūtas bubhuvati 3人称 bobhūyate bobhūyete bobhūyante
●直説法過去
◎能動態 ◎反射態
1人称 abobhavam abobhūva abobhūma 1人称 abobhūye abobhūyāvahi abobhūyāmahi
2人称 abobhos abobhūtam abobhūta 2人称 abobhūyathās abobhūyethām abobhūyadhvam
3人称 abobhot abobhūtām abobhūur 3人称 abobhūyata abobhūyetām abobhūyanta
●願望法
◎能動態 ◎反射態
1人称 bobhūyām bobhūyāva bobhūyāma 1人称 bobhūyeya bobhūyevahi bobhūyemahi
2人称 bobhūyās bobhūyātam bobhūyāta 2人称 bobhūyethās bobhūyeyāthām bobhūyedhvam
3人称 bobhūyāt bobhūyātām bobhūyur 3人称 bobhūyeta bobhūyeyātām bobhūyeran
●命令法
◎能動態 ◎反射態
1人称 bobhavāni bobhavāva bobhavāma 1人称 bobhūyai bobhūyāvahai bobhūyāmahai
2人称 bobhūhi bobhūtam bobhūta 2人称 bobhūyasva bobhūyethām bobhūyadhvam
3人称 bobhotu bobhūtām bobhuvatu 3人称 bobhūyatām bobhūyetām bobhūyantām
●現在分詞
◎能動態bobhuvat-(女bobhuvatī-) ◎反射態bobhūyamāna-