| √bhū(なる)の意欲動詞(なりたいと思う) 現在語幹 bubhūṣa- | |||||||
| ●直説法現在 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | bubhūṣāmi | bubhūṣāvas | bubhūṣāmas | 1人称 | bubhūṣe | bubhūṣāvahe | bubhūṣāmahe |
| 2人称 | bubhūṣasi | bubhūṣathas | bubhūṣatha | 2人称 | bubhūṣase | bubhūṣethe | bubhūṣadhve |
| 3人称 | bubhūṣati | bubhūṣatas | bubhūṣanti | 3人称 | bubhūṣate | bubhūṣete | bubhūṣante |
| ●直説法過去 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | abubhūṣam | abubhūṣāva | abubhūṣāma | 1人称 | abubhūṣe | abubhūṣāvahi | abubhūṣāmahi |
| 2人称 | abubhūṣas | abubhūṣatam | abubhūṣata | 2人称 | abubhūṣathās | abubhūṣethām | abubhūṣadhvam |
| 3人称 | abubhūṣat | abubhūṣatām | abubhūṣan | 3人称 | abubhūṣata | abubhūṣetām | abubhūṣanta |
| ●願望法 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | bubhūṣeyam | bubhūṣeva | bubhūṣema | 1人称 | bubhūṣeya | bubhūṣevahi | bubhūṣemahi |
| 2人称 | bubhūṣes | bubhūṣetam | bubhūṣeta | 2人称 | bubhūṣethās | bubhūṣeyāthām | bubhūṣedhvam |
| 3人称 | bubhūṣet | bubhūṣetām | bubhūṣeyur | 3人称 | bubhūṣeta | bubhūṣeyātām | bubhūṣeran |
| ●命令法 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | bubhūṣāni | bubhūṣāva | bubhūṣāma | 1人称 | bubhūṣai | bubhūṣāvahai | bubhūṣāmahai |
| 2人称 | bubhūṣa | bubhūṣatam | bubhūṣata | 2人称 | bubhūṣasva | bubhūṣethām | bubhūṣadhvam |
| 3人称 | bubhūṣatu | bubhūṣatām | bubhūṣantu | 3人称 | bubhūṣatām | bubhūṣetām | bubhūṣantām |
| ●現在分詞 | |||||||
| ◎能動態 | bubhūṣat-(女bubhūṣantī-) | ◎反射態 | bubhūṣamāna- | ||||