√bhū (なる)→強意語幹bobhū-→強意祈願法語幹 bobhū(yi)- | |||||||
◎能動態 | 単 | 両 | 複 | ◎反・受 | 単 | 両 | 複 |
1人称 | bobhūyāsam | bobhūyāsva | bobhūyāsma | 1人称 | bobhūyiṣīya | bobhūyiṣīvahi | bobhūyiṣīmahi |
2人称 | bobhūyās | bobhūyāstam | bobhūyāsta | 2人称 | bobhūyiṣīṣṭhās | bobhūyiṣīyāsthām | bobhūyiṣīdhvam bobhūyiṣīḍhvam |
3人称 | bobhūyāt | bobhūyāstām | bobhūyāsur | 3人称 | bobhūyiṣīṣṭa | bobhūyiṣīyāstām | bobhūyiṣīran |