強意動詞の他の時制へ移る

祈願法

√bhū (なる)→強意語幹bobhū-→強意祈願法語幹 bobhū(yi)-
◎能動態 ◎反・受
1人称 bobhūyāsam bobhūyāsva bobhūyāsma 1人称 bobhūyiṣīya bobhūyiṣīvahi bobhūyiṣīmahi
2人称 bobhūyās bobhūyāstam bobhūyāsta 2人称 bobhūyiṣīṣṭhās bobhūyiṣīyāsthām bobhūyiṣīdhvam
bobhūyiṣīḍhvam
3人称 bobhūyāt bobhūyāstām bobhūyāsur 3人称 bobhūyiṣīṣṭa bobhūyiṣīyāstām bobhūyiṣīran
※強意現在語幹(能動態は弱語幹、反射態は末尾からaをとり、iをつける)に祈願法語尾をつける