| √lū (切る) ア語幹alāviṣ-/alaviṣ- | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 | 
| 1人称 | alāviṣam | alāviṣva | alāviṣma | 1人称 | alaviṣi | alaviṣvahi | alaviṣmahi | 
| 2人称 | alāvīs | alāviṣṭam | alāviṣṭa | 2人称 | alaviṣṭhās | alaviṣāthām | alavidhvam alaviḍhvam  | 
| 3人称 | alāvīt | alāviṣṭām | alāviṣur | 3人称 | alaviṣṭa | alaviṣātām | alaviṣata | 
| √stṝ (おおう) ア語幹astāriṣ-/astariṣ- | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 | 
| 1人称 | astāriṣam | astāriṣva | astāriṣma | 1人称 | astariṣi astarīṣi  | 
    astariṣvahi | astariṣmahi | 
| 2人称 | astārīs | astāriṣṭam | astāriṣṭa | 2人称 | astariṣṭhās | astariṣāthām | astaridhvam astariḍhvam astarīdhvam astarīḍhvam  | 
| 3人称 | astārīt | astāriṣṭām | astāriṣur | 3人称 | astariṣṭa | astariṣātām | astariṣata |