| √i (行く) 現在語幹 強e- 弱i- ※反射態はadhi-を前につけた形(学ぶ) | |||||||
| ●直説法現在 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | emi | ivas | imas | 1人称 | adhīye | adhīvahe | adhīmahe |
| 2人称 | eṣi | ithas | itha | 2人称 | adhīṣe | adhīyāthe | adhīdhve |
| 3人称 | eti | itas | yanti | 3人称 | adhīte | adhīyāte | adhīyate |
| ●直説法過去 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | āyam | aiva | aima | 1人称 | adhyaiyi | adhyaivahi | adhyaimahi |
| 2人称 | ais | aitam | aita | 2人称 | adhyaithās | adhyaiyāthām | adhyaidhvam |
| 3人称 | ait | aitām | āyan | 3人称 | adhyaita | adhyaiyātām | adhyaiyata |
| ●願望法 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | iyām | iyāva | iyāma | 1人称 | adhīyīya | adhīyīvahi | adhīyīmahi |
| 2人称 | iyās | iyātam | iyāta | 2人称 | adhīyīthās | adhīyīyāthām | adhīyīdhvam |
| 3人称 | iyāt | iyātām | iyur | 3人称 | adhīyīta | adhīyīyātām | adhīyīran |
| ●命令法 | |||||||
| ◎能動態 | 単 | 両 | 複 | ◎反射態 | 単 | 両 | 複 |
| 1人称 | ayāni | ayāva | ayāma | 1人称 | adhyayai | adhyayāvahai | adhyayāmahai |
| 2人称 | ihi | itam | ita | 2人称 | adhīṣva | adhīyāthām | adhīdhvam |
| 3人称 | eṭu | itām | yantu | 3人称 | adhītām | adhīyātām | adhīyatām |
| ●現在分詞 | |||||||
| ◎能動態 | yat-(女yatī-) | ◎反射態 | adhīyāna- | ||||